Original

नगरं न यथापूर्वं तथा राजनिवेशनम् ।शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ॥ २३ ॥

Segmented

नगरम् न यथापूर्वम् तथा राज-निवेशनम् शिवाः च अशिव-निर्घोष दीप्ताम् सेवन्ति वै दिशम्

Analysis

Word Lemma Parse
नगरम् नगर pos=n,g=n,c=2,n=s
pos=i
यथापूर्वम् यथापूर्वम् pos=i
तथा तथा pos=i
राज राजन् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
अशिव अशिव pos=a,comp=y
निर्घोष निर्घोष pos=n,g=f,c=1,n=p
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
सेवन्ति सेव् pos=v,p=3,n=p,l=lat
वै वै pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s