Original

वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते ।गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥ २२ ॥

Segmented

वाहनानि अप्रहृष्टानि रुदन्ति इव विशाम् पते गृध्राः ते पर्युपासन्ते सैन्यानि च समन्ततः

Analysis

Word Lemma Parse
वाहनानि वाहन pos=n,g=n,c=1,n=p
अप्रहृष्टानि अप्रहृष्ट pos=a,g=n,c=1,n=p
रुदन्ति रुद् pos=v,p=3,n=p,l=lat
इव इव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
गृध्राः गृध्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पर्युपासन्ते पर्युपास् pos=v,p=3,n=p,l=lat
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
pos=i
समन्ततः समन्ततः pos=i