Original

श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ ।वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ॥ २ ॥

Segmented

श्रुतम् ते पुरुष-व्याघ्र कुन्त्याः कृष्णस्य संनिधौ वाक्यम् अर्थवद् अव्यग्रम् उक्तम् धर्म्यम् अनुत्तमम्

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=1,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s