Original

अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् ।ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥ १९ ॥

Segmented

अलम् युद्धेन राज-इन्द्र सुहृदाम् शृणु कारणम् ध्रुवम् विनाशो युद्धे हि क्षत्रियाणाम् प्रदृश्यते

Analysis

Word Lemma Parse
अलम् अलम् pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
कारणम् कारण pos=n,g=n,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
विनाशो विनाश pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हि हि pos=i
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat