Original

प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह ।समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥ १८ ॥

Segmented

प्रशाधि पृथिवीम् कृत्स्नाम् ततस् तम् भ्रातृभिः सह समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्

Analysis

Word Lemma Parse
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
समालिङ्ग्य समालिङ्गय् pos=vi
pos=i
हर्षेण हर्ष pos=n,g=m,c=3,n=s
नृपा नृप pos=n,g=m,c=1,n=p
यान्तु या pos=v,p=3,n=p,l=lot
परस्परम् परस्पर pos=n,g=m,c=2,n=s