Original

मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः ।संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥ १७ ॥

Segmented

मुञ्चन्तु आनन्द-ज-अश्रूणि दाशार्ह-प्रमुखाः नृपाः संगच्छ भ्रातृभिः सार्धम् मानम् संत्यज्य पार्थिव

Analysis

Word Lemma Parse
मुञ्चन्तु मुच् pos=v,p=3,n=p,l=lot
आनन्द आनन्द pos=n,comp=y
pos=a,comp=y
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
दाशार्ह दाशार्ह pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
संगच्छ संगम् pos=v,p=2,n=s,l=lot
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मानम् मान pos=n,g=m,c=2,n=s
संत्यज्य संत्यज् pos=vi
पार्थिव पार्थिव pos=n,g=m,c=8,n=s