Original

आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि ।तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ॥ १६ ॥

Segmented

आश्विनेयौ नर-व्याघ्रौ रूपेण अप्रतिमौ भुवि तौ च त्वाम् गुरु-वत् प्रेम्णा पूजया

Analysis

Word Lemma Parse
आश्विनेयौ आश्विनेय pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमौ अप्रतिम pos=a,g=m,c=1,n=d
भुवि भू pos=n,g=f,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
पूजया पूजा pos=n,g=f,c=3,n=s