Original

सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः ।अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः ॥ १५ ॥

Segmented

सिंह-ग्रीवः गुडाकेशः ततस् त्वा पुष्कर-ईक्षणः अभिवादयताम् पार्थः कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
गुडाकेशः गुडाकेश pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पुष्कर पुष्कर pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
अभिवादयताम् अभिवादय् pos=v,p=3,n=s,l=lot
पार्थः पार्थ pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s