Original

सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः ।परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥ १४ ॥

Segmented

सिंह-स्कन्ध-ऊरू-बाहुः त्वा वृत्त-आयत-महा-भुजः परिष्वजतु बाहुभ्याम् भीमः प्रहरताम् वरः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
वृत्त वृत्त pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
परिष्वजतु परिष्वज् pos=v,p=3,n=s,l=lot
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s