Original

तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् ।अभिवादय राजानं यथापूर्वमरिंदम ॥ १२ ॥

Segmented

तम् अभ्येत्य सह अमात्यः परिष्वज्य नृप-आत्मजम् अभिवादय राजानम् यथा पूर्वम् अरिंदम

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
नृप नृप pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
अभिवादय अभिवादय् pos=v,p=2,n=s,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s