Original

दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः ।प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ॥ ११ ॥

Segmented

दृष्टः चेद् त्वम् पाण्डवेन व्यपनी-शरासनः प्रसन्न-भ्रुकुटि श्रीमान् कृता शान्तिः कुलस्य नः

Analysis

Word Lemma Parse
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
चेद् चेद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
व्यपनी व्यपनी pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
भ्रुकुटि भ्रुकुटि pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
शान्तिः शान्ति pos=n,g=f,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p