Original

ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः ।तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥ १० ॥

Segmented

ज्येष्ठो भ्राता धर्म-शीलः वत्सलः श्लक्ष्ण-वाच् शुचिः तम् गच्छ पुरुष-व्याघ्रम् व्यपनीय इह किल्बिषम्

Analysis

Word Lemma Parse
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
वत्सलः वत्सल pos=a,g=m,c=1,n=s
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
व्यपनीय व्यपनी pos=vi
इह इह pos=i
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s