Original

वैशंपायन उवाच ।कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ ।दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ १ ॥

Segmented

वैशंपायन उवाच कुन्त्याः तु वचनम् श्रुत्वा भीष्म-द्रोणौ महा-रथा दुर्योधनम् इदम् वाक्यम् ऊचतुः शासन-अतिगम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
शासन शासन pos=n,comp=y
अतिगम् अतिग pos=a,g=m,c=2,n=s