Original

सन्ति नैकशता भूयः सुहृदस्तव संजय ।सुखदुःखसहा वीर शतार्हा अनिवर्तिनः ॥ ९ ॥

Segmented

सन्ति न एक-शताः भूयः सुहृदः ते संजय सुख-दुःख-सहाः वीर शत-अर्हाः अनिवर्तिनः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
एक एक pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
भूयः भूयस् pos=i
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
सहाः सह pos=a,g=m,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=1,n=p