Original

अस्ति नः कोशनिचयो महानविदितस्तव ।तमहं वेद नान्यस्तमुपसंपादयामि ते ॥ ८ ॥

Segmented

अस्ति नः कोश-निचयः महान् अविदितः ते तम् अहम् वेद न अन्यः तम् उपसंपादयामि

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
कोश कोश pos=n,comp=y
निचयः निचय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अविदितः अविदित pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=1,n=s,l=lit
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपसंपादयामि त्वद् pos=n,g=,c=4,n=s