Original

यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् ।कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय ॥ ७ ॥

Segmented

यदि एतत् संविजानासि यदि सम्यग् ब्रवीमि अहम् कृत्वा असौम्यम् इव आत्मानम् जयाय उत्तिष्ठ संजय

Analysis

Word Lemma Parse
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
संविजानासि संविज्ञा pos=v,p=2,n=s,l=lat
यदि यदि pos=i
सम्यग् सम्यक् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
कृत्वा कृ pos=vi
असौम्यम् असौम्य pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जयाय जय pos=n,g=m,c=4,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
संजय संजय pos=n,g=m,c=8,n=s