Original

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव ।उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् ॥ ६ ॥

Segmented

प्रभावम् पौरुषम् बुद्धिम् जिज्ञासन्त्या मया तव उल्लपन्त्या समाश्वासम् बलवान् इव दुर्बलम्

Analysis

Word Lemma Parse
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
जिज्ञासन्त्या जिज्ञास् pos=va,g=f,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
उल्लपन्त्या उल्लप् pos=va,g=f,c=3,n=s,f=part
समाश्वासम् समाश्वास pos=n,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
इव इव pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s