Original

अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ।ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ।मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥ ५ ॥

Segmented

अपि ते पूजिताः पूर्वम् अपि ते सुहृदो मताः ये राष्ट्रम् अभिमन्यन्ते राज्ञो व्यसनम् ईयुषः मा दीदरः त्वम् सुहृदो मा त्वाम् दीर्णम् प्रहासिषुः

Analysis

Word Lemma Parse
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
अभिमन्यन्ते अभिमन् pos=v,p=3,n=p,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
ईयुषः pos=va,g=m,c=6,n=s,f=part
मा मा pos=i
दीदरः दृ pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दीर्णम् दृ pos=va,g=m,c=2,n=s,f=part
प्रहासिषुः प्रहा pos=v,p=3,n=p,l=lun_unaug