Original

य एवात्यन्तसुहृदस्त एनं पर्युपासते ।अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव ।शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् ॥ ४ ॥

Segmented

य एव अत्यन्त-सुहृदः ते एनम् पर्युपासते अशक्तयः स्वस्ति-कामाः बद्ध-वत्सा इडा इव शोचन्तम् अनुशोचन्ति प्रतीतान् इव बान्धवान्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
एव एव pos=i
अत्यन्त अत्यन्त pos=a,comp=y
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
अशक्तयः अशक्ति pos=a,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
वत्सा वत्स pos=n,g=f,c=1,n=s
इडा इडा pos=n,g=f,c=1,n=s
इव इव pos=i
शोचन्तम् शुच् pos=va,g=m,c=2,n=s,f=part
अनुशोचन्ति अनुशुच् pos=v,p=3,n=p,l=lat
प्रतीतान् प्रती pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p