Original

शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः ।अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥ ३ ॥

Segmented

शत्रून् एके प्रपद्यन्ते प्रजहति अपरे पुनः अनु एके प्रजिहीर्षन्ति ये पुरस्ताद् विमानिताः

Analysis

Word Lemma Parse
शत्रून् शत्रु pos=n,g=m,c=2,n=p
एके एक pos=n,g=m,c=1,n=p
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
प्रजहति प्रहा pos=v,p=3,n=p,l=lat
अपरे अपर pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
अनु अनु pos=i
एके एक pos=n,g=m,c=1,n=p
प्रजिहीर्षन्ति प्रजिहीर्ष् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
पुरस्ताद् पुरस्तात् pos=i
विमानिताः विमानय् pos=va,g=m,c=1,n=p,f=part