Original

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥ २१ ॥

Segmented

नियन्तारम् असाधूनाम् गोप्तारम् धर्म-चारिणाम् तद्-अर्थम् क्षत्रिया सूते वीरम् सत्य-पराक्रमम्

Analysis

Word Lemma Parse
नियन्तारम् नियन्तृ pos=n,g=m,c=2,n=s
असाधूनाम् असाधु pos=a,g=m,c=6,n=p
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
वीरम् वीर pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s