Original

अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।धृष्टवन्तमनाधृष्यं जेतारमपराजितम् ॥ २० ॥

Segmented

अर्चिष्मन्तम् बल-उपेतम् महाभागम् महा-रथम् धृष्टवन्तम् अनाधृष्यम् जेतारम् अपराजितम्

Analysis

Word Lemma Parse
अर्चिष्मन्तम् अर्चिष्मत् pos=a,g=m,c=2,n=s
बल बल pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
महाभागम् महाभाग pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
धृष्टवन्तम् धृष् pos=va,g=m,c=2,n=s,f=part
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
जेतारम् जेतृ pos=a,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s