Original

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते ।राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् ॥ २ ॥

Segmented

दीर्णम् हि दृष्ट्वा राजानम् सर्वम् एव अनुदीर्यते राष्ट्रम् बलम् अमात्याः च पृथक् कुर्वन्ति ते मतिम्

Analysis

Word Lemma Parse
दीर्णम् दृ pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अनुदीर्यते अनुदृ pos=v,p=3,n=s,l=lat
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
पृथक् पृथक् pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
मतिम् मति pos=n,g=f,c=2,n=s