Original

विद्याशूरं तपःशूरं दमशूरं तपस्विनम् ।ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् ॥ १९ ॥

Segmented

विद्या-शूरम् तपः-शूरम् दम-शूरम् तपस्विनम् ब्राह्म्या श्रिया दीप्यमानम् साधु-वादा संमतम्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
दम दम pos=n,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
साधु साधु pos=a,comp=y
वादा वाद pos=n,g=m,c=3,n=s
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part