Original

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् ।राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥ १६ ॥

Segmented

इदम् उद्धर्षणम् भीमम् तेजः-वर्धनम् उत्तमम् राजानम् श्रावयेत् मन्त्री सीदन्तम् शत्रु-पीडितम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
उद्धर्षणम् उद्धर्षण pos=a,g=n,c=2,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
श्रावयेत् श्रावय् pos=v,p=3,n=s,l=vidhilin
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
सीदन्तम् सद् pos=va,g=m,c=2,n=s,f=part
शत्रु शत्रु pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part