Original

कुन्त्युवाच ।सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः ।तच्चकार तथा सर्वं यथावदनुशासनम् ॥ १५ ॥

Segmented

कुन्ती उवाच सत्-अश्वः इव स क्षिप्तः प्रणुन्नो वाक्य-सायकैः तत् चकार तथा सर्वम् यथावद् अनुशासनम्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत् सत् pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
प्रणुन्नो प्रणुद् pos=va,g=m,c=1,n=s,f=part
वाक्य वाक्य pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावद् यथावत् pos=i
अनुशासनम् अनुशासन pos=n,g=n,c=2,n=s