Original

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् ।किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥ १३ ॥

Segmented

अहम् हि वचनम् त्वत्तः शुश्रूषुः अपर-अपरम् किंचित् किंचित् प्रतिवद् तूष्णीम् आसम् मुहुः मुहुः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अपर अपर pos=n,comp=y
अपरम् अपर pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रतिवद् प्रतिवद् pos=va,g=m,c=1,n=s,f=part
तूष्णीम् तूष्णीम् pos=i
आसम् अस् pos=v,p=1,n=s,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i