Original

उदके धूरियं धार्या सर्तव्यं प्रवणे मया ।यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी ॥ १२ ॥

Segmented

उदके धूः इयम् धार्या सर्तव्यम् प्रवणे मया यस्य मे भवती नेत्री भविष्यत्-भूत-दर्शिन्

Analysis

Word Lemma Parse
उदके उदक pos=n,g=n,c=7,n=s
धूः धू pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
धार्या धारय् pos=va,g=f,c=1,n=s,f=krtya
सर्तव्यम् सृ pos=va,g=n,c=1,n=s,f=krtya
प्रवणे प्रवण pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
भवती भवत् pos=a,g=f,c=1,n=s
नेत्री नेतृ pos=a,g=f,c=1,n=s
भविष्यत् भू pos=va,comp=y,f=part
भूत भू pos=va,comp=y,f=part
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s