Original

पुत्र उवाच ।कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः ।तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् ॥ ११ ॥

Segmented

पुत्र उवाच कस्य तु ईदृशकम् वाक्यम् श्रुत्वा अपि सु अल्प-चेतसः तमो न व्यपहन्येत सु चित्र-अर्थ-पद-अक्षरम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्य pos=n,g=m,c=6,n=s
तु तु pos=i
ईदृशकम् ईदृशक pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अपि अपि pos=i
सु सु pos=i
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s
तमो तमस् pos=n,g=n,c=1,n=s
pos=i
व्यपहन्येत व्यपहन् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
चित्र चित्र pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पद पद pos=n,comp=y
अक्षरम् अक्षर pos=n,g=n,c=1,n=s