Original

तादृशा हि सहाया वै पुरुषस्य बुभूषतः ।ईषदुज्जिहतः किंचित्सचिवाः शत्रुकर्शनाः ॥ १० ॥

Segmented

तादृशा हि सहाया वै पुरुषस्य बुभूषतः ईषद् उज्जिहतः किंचित् शत्रु-कर्शनाः

Analysis

Word Lemma Parse
तादृशा तादृश pos=a,g=m,c=1,n=p
हि हि pos=i
सहाया सहाय pos=n,g=m,c=1,n=p
वै वै pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
बुभूषतः बुभूष् pos=va,g=m,c=6,n=s,f=part
ईषद् ईषत् pos=i
उज्जिहतः कश्चित् pos=n,g=n,c=2,n=s
किंचित् सचिव pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनाः कर्शन pos=a,g=m,c=1,n=p