Original

मातोवाच ।नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि ।अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥ १ ॥

Segmented

माता उवाच न एव राज्ञा दरः कार्यो जातु कस्यांचिद् आपदि अथ चेद् अपि दीर्णः स्यात् न एव वर्तेत दृ-वत्

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
दरः दर pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
जातु जातु pos=i
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
अथ अथ pos=i
चेद् चेद् pos=i
अपि अपि pos=i
दीर्णः दृ pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
दृ दृ pos=va,comp=y,f=part
वत् वत् pos=i