Original

यो ह्येवमविनीतेन रमते पुत्रनप्तृणा ।अनुत्थानवता चापि मोघं तस्य प्रजाफलम् ॥ ९ ॥

Segmented

यो हि एवम् अविनीतेन रमते अनुत्थानवता च अपि मोघम् तस्य प्रजा-फलम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
एवम् एवम् pos=i
अविनीतेन अविनीत pos=a,g=n,c=3,n=s
रमते रम् pos=v,p=3,n=s,l=lat
अनुत्थानवता अनुत्थानवत् pos=a,g=m,c=3,n=s
pos=i
अपि अपि pos=i
मोघम् मोघ pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रजा प्रजा pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s