Original

तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ।धर्मार्थगुणयुक्तेन नेतरेण कथंचन ।दैवमानुषयुक्तेन सद्भिराचरितेन च ॥ ८ ॥

Segmented

तव स्याद् यदि सत्-वृत्तम् तेन मे त्वम् प्रियो भवेः धर्म-अर्थ-गुण-युक्तेन न इतरेण कथंचन दैव-मानुष-युक्तेन सद्भिः आचरितेन च

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
सत् सत् pos=a,comp=y
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवेः भू pos=v,p=2,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
गुण गुण pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
pos=i
इतरेण इतर pos=n,g=n,c=3,n=s
कथंचन कथंचन pos=i
दैव दैव pos=n,comp=y
मानुष मानुष pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
आचरितेन आचर् pos=va,g=n,c=3,n=s,f=part
pos=i