Original

तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय ।खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ॥ ६ ॥

Segmented

तम् त्वाम् अयशसा स्पृष्टम् न ब्रूयाम् यदि संजय खरीवात्सल्यम् आहुः तत् निःसामर्थ्यम् अहेतुकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अयशसा अयशस् pos=n,g=n,c=3,n=s
स्पृष्टम् स्पृश् pos=va,g=m,c=2,n=s,f=part
pos=i
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
संजय संजय pos=n,g=m,c=8,n=s
खरीवात्सल्यम् खरीवात्सल्य pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
निःसामर्थ्यम् निःसामर्थ्य pos=a,g=n,c=2,n=s
अहेतुकम् अहेतुक pos=a,g=n,c=2,n=s