Original

मातोवाच ।सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् ।तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम् ॥ ४ ॥

Segmented

माता उवाच सर्व-आरम्भाः हि विदुषाम् तात धर्म-अर्थ-कारणात् तान् एव अभिसमीक्ष्य अहम् संजय त्वाम् अचूचुदम्

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
हि हि pos=i
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
अभिसमीक्ष्य अभिसमीक्ष् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अचूचुदम् चुद् pos=v,p=1,n=s,l=lun