Original

शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति ।अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥ ३७ ॥

Segmented

शत्रुम् कृत्वा यः सहायम् विश्वासम् उपगच्छति अतः संभाव्यम् एव एतत् यद् राज्यम् प्राप्नुयाद् इति

Analysis

Word Lemma Parse
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
यः यद् pos=n,g=m,c=1,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat
अतः अतस् pos=i
संभाव्यम् सम्भावय् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यद् यत् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i