Original

स्खलितार्थं पुनस्तात संत्यजन्त्यपि बान्धवाः ।अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् ॥ ३६ ॥

Segmented

स्खलित-अर्थम् पुनः तात संत्यजन्ति अपि बान्धवाः

Analysis

Word Lemma Parse
स्खलित स्खल् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
तात तात pos=n,g=m,c=8,n=s
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p