Original

निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति ।धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥ ३५ ॥

Segmented

निर्वादाद् आस्पदम् लब्ध्वा धन-वृद्धिः भविष्यति धनवन्तम् हि मित्राणि भजन्ते च आश्रयन्ति च

Analysis

Word Lemma Parse
निर्वादाद् निर्वाद pos=n,g=m,c=5,n=s
आस्पदम् आस्पद pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
धन धन pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
धनवन्तम् धनवत् pos=a,g=m,c=2,n=s
हि हि pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
भजन्ते भज् pos=v,p=3,n=p,l=lat
pos=i
आश्रयन्ति आश्रि pos=v,p=3,n=p,l=lat
pos=i