Original

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि ।निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥ ३४ ॥

Segmented

तम् विदित्वा पराक्रान्तम् वशे न कुरुते यदि निर्वादैः निर्वदेद् एनम् अन्ततस् तत् भविष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
वशे वश pos=n,g=m,c=7,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
यदि यदि pos=i
निर्वादैः निर्वाद pos=n,g=m,c=3,n=p
निर्वदेद् निर्वद् pos=v,p=3,n=s,l=vidhilin
एनम् एनद् pos=n,g=m,c=2,n=s
अन्ततस् अन्ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt