Original

यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् ।तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ॥ ३३ ॥

Segmented

यदा एव शत्रुः जानीयात् सपत्नम् त्यक्त-जीवितम् तदा एव अस्मात् उद्विजते सर्पाद् वेश्म-गतात् इव

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
सपत्नम् सपत्न pos=n,g=m,c=2,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितम् जीवित pos=n,g=m,c=2,n=s
तदा तदा pos=i
एव एव pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
सर्पाद् सर्प pos=n,g=m,c=5,n=s
वेश्म वेश्मन् pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i