Original

तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः ।ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ॥ ३२ ॥

Segmented

तेषाम् अग्र-प्रदायी स्याः कल्य-उत्थायी प्रियंवदः ते त्वाम् प्रियम् करिष्यन्ति पुरो धास्यन्ति च ध्रुवम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्र अग्र pos=n,comp=y
प्रदायी प्रदायिन् pos=a,g=m,c=1,n=s
स्याः अस् pos=v,p=2,n=s,l=vidhilin
कल्य कल्य pos=n,comp=y
उत्थायी उत्थायिन् pos=a,g=m,c=1,n=s
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
पुरो पुरस् pos=i
धास्यन्ति धा pos=v,p=3,n=p,l=lrt
pos=i
ध्रुवम् ध्रुवम् pos=i