Original

एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् ।महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥ ३१ ॥

Segmented

एतेन त्वम् प्रकारेण महतो भेत्स्यसे गणान् महा-वेगः इव उद्धूतः मातरिश्वा बलाहकान्

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रकारेण प्रकार pos=n,g=m,c=3,n=s
महतो महत् pos=a,g=m,c=2,n=p
भेत्स्यसे भिद् pos=v,p=2,n=s,l=lrt
गणान् गण pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
बलाहकान् बलाहक pos=n,g=m,c=2,n=p