Original

क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् ।स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ॥ ३० ॥

Segmented

स्पर्धिन् च एव ये केचित् तान् युक्त उपधारय

Analysis

Word Lemma Parse
स्पर्धिन् स्पर्धिन् pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
युक्त युज् pos=va,g=m,c=1,n=s,f=part
उपधारय उपधारय् pos=v,p=2,n=s,l=lot