Original

किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ।किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥ ३ ॥

Segmented

किम् नु ते माम् अपश्यन्त्याः पृथिव्या अपि सर्वया किम् आभरण-कृत्यम् ते किम् भोगैः जीवितेन वा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
अपश्यन्त्याः अपश्यत् pos=a,g=f,c=6,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
अपि अपि pos=i
सर्वया सर्व pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
आभरण आभरण pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
भोगैः भोग pos=n,g=m,c=3,n=p
जीवितेन जीवित pos=n,g=n,c=3,n=s
वा वा pos=i