Original

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च ।अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ।पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ॥ २९ ॥

Segmented

निदर्शनानि उपायान् च बहूनि उद्धर्षणानि च अनुदर्शय्-रूपः ऽसि पश्यामि कुरु पौरुषम् पुरुष-अर्थम् अभिप्रेतम् समाहर्तुम् इह अर्हसि

Analysis

Word Lemma Parse
निदर्शनानि निदर्शन pos=n,g=n,c=2,n=p
उपायान् उपाय pos=n,g=m,c=2,n=p
pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
उद्धर्षणानि उद्धर्षण pos=n,g=n,c=2,n=p
pos=i
अनुदर्शय् अनुदर्शय् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कुरु कृ pos=v,p=2,n=s,l=lot
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रेतम् अभिप्रे pos=va,g=m,c=2,n=s,f=part
समाहर्तुम् समाहृ pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat