Original

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥ २८ ॥

Segmented

प्राज्ञस्य नृपतेः आशु वृद्धिः भवति पुत्रक अभिवर्तति लक्ष्मीः तम् प्राचीम् इव दिवाकरः

Analysis

Word Lemma Parse
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
आशु आशु pos=i
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
अभिवर्तति अभिवृत् pos=v,p=3,n=s,l=lat
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राचीम् प्राची pos=n,g=f,c=2,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s