Original

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ।भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह ॥ २७ ॥

Segmented

उत्थातव्यम् जागृतव्यम् योक्तव्यम् भूति-कर्मसु भविष्यति इति एव मनः कृत्वा सततम् अव्यथैः मङ्गलानि पुरस्कृत्य ब्राह्मणैः च ईश्वरैः सह

Analysis

Word Lemma Parse
उत्थातव्यम् उत्था pos=va,g=n,c=1,n=s,f=krtya
जागृतव्यम् जागृ pos=va,g=n,c=1,n=s,f=krtya
योक्तव्यम् युज् pos=va,g=n,c=1,n=s,f=krtya
भूति भूति pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
एव एव pos=i
मनः मनस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सततम् सततम् pos=i
अव्यथैः अव्यथ pos=a,g=m,c=3,n=p
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
पुरस्कृत्य पुरस्कृ pos=vi
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
सह सह pos=i