Original

यस्य प्रागेव विदिता सर्वार्थानामनित्यता ।नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ॥ २६ ॥

Segmented

यस्य प्राग् एव विदिता सर्व-अर्थानाम् अनित्य-ता नुदेद् वृद्धि-समृद्धी स प्रतिकूले नृप-आत्मज

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्राग् प्राक् pos=i
एव एव pos=i
विदिता विद् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
अनित्य अनित्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नुदेद् नुद् pos=v,p=3,n=s,l=vidhilin
वृद्धि वृद्धि pos=n,comp=y
समृद्धी समृद्धि pos=n,g=f,c=2,n=d
तद् pos=n,g=m,c=1,n=s
प्रतिकूले प्रतिकूल pos=a,g=f,c=2,n=d
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s