Original

ऐकगुण्यमनीहायामभावः कर्मणां फलम् ।अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥ २५ ॥

Segmented

ऐकगुण्यम् अनीहायाम् अभावः कर्मणाम् फलम् अथ द्वैगुण्यम् ईहायाम् फलम् भवति वा न वा

Analysis

Word Lemma Parse
ऐकगुण्यम् ऐकगुण्य pos=n,g=n,c=1,n=s
अनीहायाम् अनीहा pos=n,g=f,c=7,n=s
अभावः अभाव pos=n,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
अथ अथ pos=i
द्वैगुण्यम् द्वैगुण्य pos=n,g=n,c=1,n=s
ईहायाम् ईहा pos=n,g=f,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i