Original

अनित्यमिति जानन्तो न भवन्ति भवन्ति च ।अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ॥ २४ ॥

Segmented

अनित्यम् इति जानन्तो न भवन्ति भवन्ति च अथ ये न एव कुर्वन्ति न एव जातु भवन्ति ते

Analysis

Word Lemma Parse
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
इति इति pos=i
जानन्तो ज्ञा pos=va,g=m,c=1,n=p,f=part
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
अथ अथ pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
जातु जातु pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p